Contact: +91-7086009302
Home
Submit Manuscript
Contact us
search
ISSN: 2278-4004
Home
Editorial Board
Archives
Instructions
Indexing
Contact Us
menu
Printed Journal | Refereed Journal | Peer Reviewed Journal
Journal is inviting manuscripts for its coming issue.
Contact us
for more details.
Journal's Code
ISSN: 2278-4004
Author Information
Instructions to Author
Invitation for Next Issue
Submit Manuscript
Reader's Services
Access by vol/page
Subscription
About the Journal
Editorial Board
Indexing and Abstracting
Publication Certificate
Publication Policy
Copyright Form
Download Copyright Form
Prācyā
2018, Vol. 10, Issue 1
विष्णुघर्मोत्तरपुराणे वास्तुविद्या-चित्रकलाश्र्व
Author(s):
S.N.Krishnasharma
Abstract:
पुराणवाङ्मये प्रतिपादितानामपि तत्तल्ललितकला विषयाणां प्राधान्यं वर्तत एवेत्यत्र न कापि संशीति:। ललितकलानाम् अन्यतमायाश्चित्रकलाया: प्रतिपादकेषु विष्णुधर्मोत्तरपुराणं मूर्धन्यं वर्तते। वास्तुविद्या तावत् संहितान्तर्गतानेकविभागात्मिका वर्तते। स्थापत्यविज्ञाने स्वतन्त्रग्रन्था: समराङ्गणसूत्रधार - काश्यपशिल्प -विश्वकर्मप्रकाशादयस्तथा अपराजितपृच्छा प्रभृतयश्च सन्ति। एतत् विषये बृहत्संहितायां सांवत्सरसूत्राध्यायेऽस्य सम्यक् विधानं प्राप्यते। प्राकृतिकविकारो न भवेत्तदनुरोधेन मानवीयशुभसाधकत्वेन भारतीयवास्तुविज्ञानं निर्दिष्टमस्ति। वास्तुविद्या संबन्धिनां तथा चित्रकला संबन्धिनां विशेषाणां विमर्शनमेव अस्य लट्टुशोधप्रबन्धस्य प्रतिपाद्यो विषय:।
DOI:
10.22271/pracya.2018.v10.i1.20
Pages: 96-99 | Views: 757 | Downloads: 272
Download Full Article:
Click Here
How to cite this article:
S.N.Krishnasharma.
विष्णुघर्मोत्तरपुराणे वास्तुविद्या-चित्रकलाश्र्व
. Prācyā. 2018; 10(1): 96-99. DOI:
10.22271/pracya.2018.v10.i1.20
Journal's Code
ISSN: 2278-4004
Author Information
Instructions to Author
Invitation for Next Issue
Submit Manuscript
Reader's Services
Access by vol/page
Subscription
About the Journal
Editorial Board
Indexing and Abstracting
Publication Certificate
Publication Policy
Copyright Form
Download Copyright Form
Home
Editorial Board
Archives
Instructions
Indexing
Contact Us